सुबन्तावली ?प्रलीनेन्द्रियत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रलीनेन्द्रियत्वम् प्रलीनेन्द्रियत्वे प्रलीनेन्द्रियत्वानि
सम्बोधनम्प्रलीनेन्द्रियत्व प्रलीनेन्द्रियत्वे प्रलीनेन्द्रियत्वानि
द्वितीयाप्रलीनेन्द्रियत्वम् प्रलीनेन्द्रियत्वे प्रलीनेन्द्रियत्वानि
तृतीयाप्रलीनेन्द्रियत्वेन प्रलीनेन्द्रियत्वाभ्याम् प्रलीनेन्द्रियत्वैः
चतुर्थीप्रलीनेन्द्रियत्वाय प्रलीनेन्द्रियत्वाभ्याम् प्रलीनेन्द्रियत्वेभ्यः
पञ्चमीप्रलीनेन्द्रियत्वात् प्रलीनेन्द्रियत्वाभ्याम् प्रलीनेन्द्रियत्वेभ्यः
षष्ठीप्रलीनेन्द्रियत्वस्य प्रलीनेन्द्रियत्वयोः प्रलीनेन्द्रियत्वानाम्
सप्तमीप्रलीनेन्द्रियत्वे प्रलीनेन्द्रियत्वयोः प्रलीनेन्द्रियत्वेषु

समास प्रलीनेन्द्रियत्व

अव्यय ॰प्रलीनेन्द्रियत्वम् ॰प्रलीनेन्द्रियत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria