सुबन्तावली ?प्रलीनेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाप्रलीनेन्द्रियः प्रलीनेन्द्रियौ प्रलीनेन्द्रियाः
सम्बोधनम्प्रलीनेन्द्रिय प्रलीनेन्द्रियौ प्रलीनेन्द्रियाः
द्वितीयाप्रलीनेन्द्रियम् प्रलीनेन्द्रियौ प्रलीनेन्द्रियान्
तृतीयाप्रलीनेन्द्रियेण प्रलीनेन्द्रियाभ्याम् प्रलीनेन्द्रियैः प्रलीनेन्द्रियेभिः
चतुर्थीप्रलीनेन्द्रियाय प्रलीनेन्द्रियाभ्याम् प्रलीनेन्द्रियेभ्यः
पञ्चमीप्रलीनेन्द्रियात् प्रलीनेन्द्रियाभ्याम् प्रलीनेन्द्रियेभ्यः
षष्ठीप्रलीनेन्द्रियस्य प्रलीनेन्द्रिययोः प्रलीनेन्द्रियाणाम्
सप्तमीप्रलीनेन्द्रिये प्रलीनेन्द्रिययोः प्रलीनेन्द्रियेषु

समास प्रलीनेन्द्रिय

अव्यय ॰प्रलीनेन्द्रियम् ॰प्रलीनेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria