सुबन्तावली ?प्रलयोदय

Roma

पुमान्एकद्विबहु
प्रथमाप्रलयोदयः प्रलयोदयौ प्रलयोदयाः
सम्बोधनम्प्रलयोदय प्रलयोदयौ प्रलयोदयाः
द्वितीयाप्रलयोदयम् प्रलयोदयौ प्रलयोदयान्
तृतीयाप्रलयोदयेन प्रलयोदयाभ्याम् प्रलयोदयैः प्रलयोदयेभिः
चतुर्थीप्रलयोदयाय प्रलयोदयाभ्याम् प्रलयोदयेभ्यः
पञ्चमीप्रलयोदयात् प्रलयोदयाभ्याम् प्रलयोदयेभ्यः
षष्ठीप्रलयोदयस्य प्रलयोदययोः प्रलयोदयानाम्
सप्तमीप्रलयोदये प्रलयोदययोः प्रलयोदयेषु

समास प्रलयोदय

अव्यय ॰प्रलयोदयम् ॰प्रलयोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria