सुबन्तावली ?प्रलयकाल

Roma

पुमान्एकद्विबहु
प्रथमाप्रलयकालः प्रलयकालौ प्रलयकालाः
सम्बोधनम्प्रलयकाल प्रलयकालौ प्रलयकालाः
द्वितीयाप्रलयकालम् प्रलयकालौ प्रलयकालान्
तृतीयाप्रलयकालेन प्रलयकालाभ्याम् प्रलयकालैः प्रलयकालेभिः
चतुर्थीप्रलयकालाय प्रलयकालाभ्याम् प्रलयकालेभ्यः
पञ्चमीप्रलयकालात् प्रलयकालाभ्याम् प्रलयकालेभ्यः
षष्ठीप्रलयकालस्य प्रलयकालयोः प्रलयकालानाम्
सप्तमीप्रलयकाले प्रलयकालयोः प्रलयकालेषु

समास प्रलयकाल

अव्यय ॰प्रलयकालम् ॰प्रलयकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria