सुबन्तावली ?प्रलयघन

Roma

पुमान्एकद्विबहु
प्रथमाप्रलयघनः प्रलयघनौ प्रलयघनाः
सम्बोधनम्प्रलयघन प्रलयघनौ प्रलयघनाः
द्वितीयाप्रलयघनम् प्रलयघनौ प्रलयघनान्
तृतीयाप्रलयघनेन प्रलयघनाभ्याम् प्रलयघनैः प्रलयघनेभिः
चतुर्थीप्रलयघनाय प्रलयघनाभ्याम् प्रलयघनेभ्यः
पञ्चमीप्रलयघनात् प्रलयघनाभ्याम् प्रलयघनेभ्यः
षष्ठीप्रलयघनस्य प्रलयघनयोः प्रलयघनानाम्
सप्तमीप्रलयघने प्रलयघनयोः प्रलयघनेषु

समास प्रलयघन

अव्यय ॰प्रलयघनम् ॰प्रलयघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria