सुबन्तावली ?प्रलयदहन

Roma

पुमान्एकद्विबहु
प्रथमाप्रलयदहनः प्रलयदहनौ प्रलयदहनाः
सम्बोधनम्प्रलयदहन प्रलयदहनौ प्रलयदहनाः
द्वितीयाप्रलयदहनम् प्रलयदहनौ प्रलयदहनान्
तृतीयाप्रलयदहनेन प्रलयदहनाभ्याम् प्रलयदहनैः प्रलयदहनेभिः
चतुर्थीप्रलयदहनाय प्रलयदहनाभ्याम् प्रलयदहनेभ्यः
पञ्चमीप्रलयदहनात् प्रलयदहनाभ्याम् प्रलयदहनेभ्यः
षष्ठीप्रलयदहनस्य प्रलयदहनयोः प्रलयदहनानाम्
सप्तमीप्रलयदहने प्रलयदहनयोः प्रलयदहनेषु

समास प्रलयदहन

अव्यय ॰प्रलयदहनम् ॰प्रलयदहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria