सुबन्तावली ?प्रलयाकला

Roma

स्त्रीएकद्विबहु
प्रथमाप्रलयाकला प्रलयाकले प्रलयाकलाः
सम्बोधनम्प्रलयाकले प्रलयाकले प्रलयाकलाः
द्वितीयाप्रलयाकलाम् प्रलयाकले प्रलयाकलाः
तृतीयाप्रलयाकलया प्रलयाकलाभ्याम् प्रलयाकलाभिः
चतुर्थीप्रलयाकलायै प्रलयाकलाभ्याम् प्रलयाकलाभ्यः
पञ्चमीप्रलयाकलायाः प्रलयाकलाभ्याम् प्रलयाकलाभ्यः
षष्ठीप्रलयाकलायाः प्रलयाकलयोः प्रलयाकलानाम्
सप्तमीप्रलयाकलायाम् प्रलयाकलयोः प्रलयाकलासु

अव्यय ॰प्रलयाकलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria