सुबन्तावली ?प्रलयाकल

Roma

पुमान्एकद्विबहु
प्रथमाप्रलयाकलः प्रलयाकलौ प्रलयाकलाः
सम्बोधनम्प्रलयाकल प्रलयाकलौ प्रलयाकलाः
द्वितीयाप्रलयाकलम् प्रलयाकलौ प्रलयाकलान्
तृतीयाप्रलयाकलेन प्रलयाकलाभ्याम् प्रलयाकलैः प्रलयाकलेभिः
चतुर्थीप्रलयाकलाय प्रलयाकलाभ्याम् प्रलयाकलेभ्यः
पञ्चमीप्रलयाकलात् प्रलयाकलाभ्याम् प्रलयाकलेभ्यः
षष्ठीप्रलयाकलस्य प्रलयाकलयोः प्रलयाकलानाम्
सप्तमीप्रलयाकले प्रलयाकलयोः प्रलयाकलेषु

समास प्रलयाकल

अव्यय ॰प्रलयाकलम् ॰प्रलयाकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria