सुबन्तावली ?प्रलवित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रलवित्री प्रलवित्र्यौ प्रलवित्र्यः
सम्बोधनम्प्रलवित्रि प्रलवित्र्यौ प्रलवित्र्यः
द्वितीयाप्रलवित्रीम् प्रलवित्र्यौ प्रलवित्रीः
तृतीयाप्रलवित्र्या प्रलवित्रीभ्याम् प्रलवित्रीभिः
चतुर्थीप्रलवित्र्यै प्रलवित्रीभ्याम् प्रलवित्रीभ्यः
पञ्चमीप्रलवित्र्याः प्रलवित्रीभ्याम् प्रलवित्रीभ्यः
षष्ठीप्रलवित्र्याः प्रलवित्र्योः प्रलवित्रीणाम्
सप्तमीप्रलवित्र्याम् प्रलवित्र्योः प्रलवित्रीषु

समास प्रलवित्रि प्रलवित्री

अव्यय ॰प्रलवित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria