Declension table of ?pralambitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pralambitā | pralambite | pralambitāḥ |
Vocative | pralambite | pralambite | pralambitāḥ |
Accusative | pralambitām | pralambite | pralambitāḥ |
Instrumental | pralambitayā | pralambitābhyām | pralambitābhiḥ |
Dative | pralambitāyai | pralambitābhyām | pralambitābhyaḥ |
Ablative | pralambitāyāḥ | pralambitābhyām | pralambitābhyaḥ |
Genitive | pralambitāyāḥ | pralambitayoḥ | pralambitānām |
Locative | pralambitāyām | pralambitayoḥ | pralambitāsu |