Declension table of ?pralambitā

Deva

FeminineSingularDualPlural
Nominativepralambitā pralambite pralambitāḥ
Vocativepralambite pralambite pralambitāḥ
Accusativepralambitām pralambite pralambitāḥ
Instrumentalpralambitayā pralambitābhyām pralambitābhiḥ
Dativepralambitāyai pralambitābhyām pralambitābhyaḥ
Ablativepralambitāyāḥ pralambitābhyām pralambitābhyaḥ
Genitivepralambitāyāḥ pralambitayoḥ pralambitānām
Locativepralambitāyām pralambitayoḥ pralambitāsu

Adverb -pralambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria