Declension table of pralambitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pralambitam | pralambite | pralambitāni |
Vocative | pralambita | pralambite | pralambitāni |
Accusative | pralambitam | pralambite | pralambitāni |
Instrumental | pralambitena | pralambitābhyām | pralambitaiḥ |
Dative | pralambitāya | pralambitābhyām | pralambitebhyaḥ |
Ablative | pralambitāt | pralambitābhyām | pralambitebhyaḥ |
Genitive | pralambitasya | pralambitayoḥ | pralambitānām |
Locative | pralambite | pralambitayoḥ | pralambiteṣu |