Declension table of pralambapādāsana

Deva

NeuterSingularDualPlural
Nominativepralambapādāsanam pralambapādāsane pralambapādāsanāni
Vocativepralambapādāsana pralambapādāsane pralambapādāsanāni
Accusativepralambapādāsanam pralambapādāsane pralambapādāsanāni
Instrumentalpralambapādāsanena pralambapādāsanābhyām pralambapādāsanaiḥ
Dativepralambapādāsanāya pralambapādāsanābhyām pralambapādāsanebhyaḥ
Ablativepralambapādāsanāt pralambapādāsanābhyām pralambapādāsanebhyaḥ
Genitivepralambapādāsanasya pralambapādāsanayoḥ pralambapādāsanānām
Locativepralambapādāsane pralambapādāsanayoḥ pralambapādāsaneṣu

Compound pralambapādāsana -

Adverb -pralambapādāsanam -pralambapādāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria