Declension table of ?pralambapādā

Deva

FeminineSingularDualPlural
Nominativepralambapādā pralambapāde pralambapādāḥ
Vocativepralambapāde pralambapāde pralambapādāḥ
Accusativepralambapādām pralambapāde pralambapādāḥ
Instrumentalpralambapādayā pralambapādābhyām pralambapādābhiḥ
Dativepralambapādāyai pralambapādābhyām pralambapādābhyaḥ
Ablativepralambapādāyāḥ pralambapādābhyām pralambapādābhyaḥ
Genitivepralambapādāyāḥ pralambapādayoḥ pralambapādānām
Locativepralambapādāyām pralambapādayoḥ pralambapādāsu

Adverb -pralambapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria