Declension table of pralambapāda

Deva

NeuterSingularDualPlural
Nominativepralambapādam pralambapāde pralambapādāni
Vocativepralambapāda pralambapāde pralambapādāni
Accusativepralambapādam pralambapāde pralambapādāni
Instrumentalpralambapādena pralambapādābhyām pralambapādaiḥ
Dativepralambapādāya pralambapādābhyām pralambapādebhyaḥ
Ablativepralambapādāt pralambapādābhyām pralambapādebhyaḥ
Genitivepralambapādasya pralambapādayoḥ pralambapādānām
Locativepralambapāde pralambapādayoḥ pralambapādeṣu

Compound pralambapāda -

Adverb -pralambapādam -pralambapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria