सुबन्तावली ?प्रलघु

Roma

पुमान्एकद्विबहु
प्रथमाप्रलघुः प्रलघू प्रलघवः
सम्बोधनम्प्रलघो प्रलघू प्रलघवः
द्वितीयाप्रलघुम् प्रलघू प्रलघून्
तृतीयाप्रलघुना प्रलघुभ्याम् प्रलघुभिः
चतुर्थीप्रलघवे प्रलघुभ्याम् प्रलघुभ्यः
पञ्चमीप्रलघोः प्रलघुभ्याम् प्रलघुभ्यः
षष्ठीप्रलघोः प्रलघ्वोः प्रलघूनाम्
सप्तमीप्रलघौ प्रलघ्वोः प्रलघुषु

समास प्रलघु

अव्यय ॰प्रलघु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria