Declension table of pralāpana

Deva

NeuterSingularDualPlural
Nominativepralāpanam pralāpane pralāpanāni
Vocativepralāpana pralāpane pralāpanāni
Accusativepralāpanam pralāpane pralāpanāni
Instrumentalpralāpanena pralāpanābhyām pralāpanaiḥ
Dativepralāpanāya pralāpanābhyām pralāpanebhyaḥ
Ablativepralāpanāt pralāpanābhyām pralāpanebhyaḥ
Genitivepralāpanasya pralāpanayoḥ pralāpanānām
Locativepralāpane pralāpanayoḥ pralāpaneṣu

Compound pralāpana -

Adverb -pralāpanam -pralāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria