सुबन्तावली ?प्रक्रमभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रक्रमभङ्गः प्रक्रमभङ्गौ प्रक्रमभङ्गाः
सम्बोधनम्प्रक्रमभङ्ग प्रक्रमभङ्गौ प्रक्रमभङ्गाः
द्वितीयाप्रक्रमभङ्गम् प्रक्रमभङ्गौ प्रक्रमभङ्गान्
तृतीयाप्रक्रमभङ्गेण प्रक्रमभङ्गाभ्याम् प्रक्रमभङ्गैः प्रक्रमभङ्गेभिः
चतुर्थीप्रक्रमभङ्गाय प्रक्रमभङ्गाभ्याम् प्रक्रमभङ्गेभ्यः
पञ्चमीप्रक्रमभङ्गात् प्रक्रमभङ्गाभ्याम् प्रक्रमभङ्गेभ्यः
षष्ठीप्रक्रमभङ्गस्य प्रक्रमभङ्गयोः प्रक्रमभङ्गाणाम्
सप्तमीप्रक्रमभङ्गे प्रक्रमभङ्गयोः प्रक्रमभङ्गेषु

समास प्रक्रमभङ्ग

अव्यय ॰प्रक्रमभङ्गम् ॰प्रक्रमभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria