Declension table of ?prakīrṇikā

Deva

FeminineSingularDualPlural
Nominativeprakīrṇikā prakīrṇike prakīrṇikāḥ
Vocativeprakīrṇike prakīrṇike prakīrṇikāḥ
Accusativeprakīrṇikām prakīrṇike prakīrṇikāḥ
Instrumentalprakīrṇikayā prakīrṇikābhyām prakīrṇikābhiḥ
Dativeprakīrṇikāyai prakīrṇikābhyām prakīrṇikābhyaḥ
Ablativeprakīrṇikāyāḥ prakīrṇikābhyām prakīrṇikābhyaḥ
Genitiveprakīrṇikāyāḥ prakīrṇikayoḥ prakīrṇikānām
Locativeprakīrṇikāyām prakīrṇikayoḥ prakīrṇikāsu

Adverb -prakīrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria