सुबन्तावली ?प्रकीर्णमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रकीर्णमन्त्रः प्रकीर्णमन्त्रौ प्रकीर्णमन्त्राः
सम्बोधनम्प्रकीर्णमन्त्र प्रकीर्णमन्त्रौ प्रकीर्णमन्त्राः
द्वितीयाप्रकीर्णमन्त्रम् प्रकीर्णमन्त्रौ प्रकीर्णमन्त्रान्
तृतीयाप्रकीर्णमन्त्रेण प्रकीर्णमन्त्राभ्याम् प्रकीर्णमन्त्रैः प्रकीर्णमन्त्रेभिः
चतुर्थीप्रकीर्णमन्त्राय प्रकीर्णमन्त्राभ्याम् प्रकीर्णमन्त्रेभ्यः
पञ्चमीप्रकीर्णमन्त्रात् प्रकीर्णमन्त्राभ्याम् प्रकीर्णमन्त्रेभ्यः
षष्ठीप्रकीर्णमन्त्रस्य प्रकीर्णमन्त्रयोः प्रकीर्णमन्त्राणाम्
सप्तमीप्रकीर्णमन्त्रे प्रकीर्णमन्त्रयोः प्रकीर्णमन्त्रेषु

समास प्रकीर्णमन्त्र

अव्यय ॰प्रकीर्णमन्त्रम् ॰प्रकीर्णमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria