सुबन्तावली ?प्रकीर्णकेश

Roma

पुमान्एकद्विबहु
प्रथमाप्रकीर्णकेशः प्रकीर्णकेशौ प्रकीर्णकेशाः
सम्बोधनम्प्रकीर्णकेश प्रकीर्णकेशौ प्रकीर्णकेशाः
द्वितीयाप्रकीर्णकेशम् प्रकीर्णकेशौ प्रकीर्णकेशान्
तृतीयाप्रकीर्णकेशेन प्रकीर्णकेशाभ्याम् प्रकीर्णकेशैः प्रकीर्णकेशेभिः
चतुर्थीप्रकीर्णकेशाय प्रकीर्णकेशाभ्याम् प्रकीर्णकेशेभ्यः
पञ्चमीप्रकीर्णकेशात् प्रकीर्णकेशाभ्याम् प्रकीर्णकेशेभ्यः
षष्ठीप्रकीर्णकेशस्य प्रकीर्णकेशयोः प्रकीर्णकेशानाम्
सप्तमीप्रकीर्णकेशे प्रकीर्णकेशयोः प्रकीर्णकेशेषु

समास प्रकीर्णकेश

अव्यय ॰प्रकीर्णकेशम् ॰प्रकीर्णकेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria