सुबन्तावली ?प्रख्यापनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रख्यापनीयः प्रख्यापनीयौ प्रख्यापनीयाः
सम्बोधनम्प्रख्यापनीय प्रख्यापनीयौ प्रख्यापनीयाः
द्वितीयाप्रख्यापनीयम् प्रख्यापनीयौ प्रख्यापनीयान्
तृतीयाप्रख्यापनीयेन प्रख्यापनीयाभ्याम् प्रख्यापनीयैः प्रख्यापनीयेभिः
चतुर्थीप्रख्यापनीयाय प्रख्यापनीयाभ्याम् प्रख्यापनीयेभ्यः
पञ्चमीप्रख्यापनीयात् प्रख्यापनीयाभ्याम् प्रख्यापनीयेभ्यः
षष्ठीप्रख्यापनीयस्य प्रख्यापनीययोः प्रख्यापनीयानाम्
सप्तमीप्रख्यापनीये प्रख्यापनीययोः प्रख्यापनीयेषु

समास प्रख्यापनीय

अव्यय ॰प्रख्यापनीयम् ॰प्रख्यापनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria