सुबन्तावली ?प्रकरणवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमाप्रकरणवादार्थः प्रकरणवादार्थौ प्रकरणवादार्थाः
सम्बोधनम्प्रकरणवादार्थ प्रकरणवादार्थौ प्रकरणवादार्थाः
द्वितीयाप्रकरणवादार्थम् प्रकरणवादार्थौ प्रकरणवादार्थान्
तृतीयाप्रकरणवादार्थेन प्रकरणवादार्थाभ्याम् प्रकरणवादार्थैः प्रकरणवादार्थेभिः
चतुर्थीप्रकरणवादार्थाय प्रकरणवादार्थाभ्याम् प्रकरणवादार्थेभ्यः
पञ्चमीप्रकरणवादार्थात् प्रकरणवादार्थाभ्याम् प्रकरणवादार्थेभ्यः
षष्ठीप्रकरणवादार्थस्य प्रकरणवादार्थयोः प्रकरणवादार्थानाम्
सप्तमीप्रकरणवादार्थे प्रकरणवादार्थयोः प्रकरणवादार्थेषु

समास प्रकरणवादार्थ

अव्यय ॰प्रकरणवादार्थम् ॰प्रकरणवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria