सुबन्तावली ?प्रकरणसम

Roma

पुमान्एकद्विबहु
प्रथमाप्रकरणसमः प्रकरणसमौ प्रकरणसमाः
सम्बोधनम्प्रकरणसम प्रकरणसमौ प्रकरणसमाः
द्वितीयाप्रकरणसमम् प्रकरणसमौ प्रकरणसमान्
तृतीयाप्रकरणसमेन प्रकरणसमाभ्याम् प्रकरणसमैः प्रकरणसमेभिः
चतुर्थीप्रकरणसमाय प्रकरणसमाभ्याम् प्रकरणसमेभ्यः
पञ्चमीप्रकरणसमात् प्रकरणसमाभ्याम् प्रकरणसमेभ्यः
षष्ठीप्रकरणसमस्य प्रकरणसमयोः प्रकरणसमानाम्
सप्तमीप्रकरणसमे प्रकरणसमयोः प्रकरणसमेषु

समास प्रकरणसम

अव्यय ॰प्रकरणसमम् ॰प्रकरणसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria