Declension table of prakaraṇapañcikā

Deva

FeminineSingularDualPlural
Nominativeprakaraṇapañcikā prakaraṇapañcike prakaraṇapañcikāḥ
Vocativeprakaraṇapañcike prakaraṇapañcike prakaraṇapañcikāḥ
Accusativeprakaraṇapañcikām prakaraṇapañcike prakaraṇapañcikāḥ
Instrumentalprakaraṇapañcikayā prakaraṇapañcikābhyām prakaraṇapañcikābhiḥ
Dativeprakaraṇapañcikāyai prakaraṇapañcikābhyām prakaraṇapañcikābhyaḥ
Ablativeprakaraṇapañcikāyāḥ prakaraṇapañcikābhyām prakaraṇapañcikābhyaḥ
Genitiveprakaraṇapañcikāyāḥ prakaraṇapañcikayoḥ prakaraṇapañcikānām
Locativeprakaraṇapañcikāyām prakaraṇapañcikayoḥ prakaraṇapañcikāsu

Adverb -prakaraṇapañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria