सुबन्तावली ?प्रकलविद्

Roma

पुमान्एकद्विबहु
प्रथमाप्रकलवित् प्रकलविदौ प्रकलविदः
सम्बोधनम्प्रकलवित् प्रकलविदौ प्रकलविदः
द्वितीयाप्रकलविदम् प्रकलविदौ प्रकलविदः
तृतीयाप्रकलविदा प्रकलविद्भ्याम् प्रकलविद्भिः
चतुर्थीप्रकलविदे प्रकलविद्भ्याम् प्रकलविद्भ्यः
पञ्चमीप्रकलविदः प्रकलविद्भ्याम् प्रकलविद्भ्यः
षष्ठीप्रकलविदः प्रकलविदोः प्रकलविदाम्
सप्तमीप्रकलविदि प्रकलविदोः प्रकलवित्सु

समास प्रकलवित्

अव्यय ॰प्रकलवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria