Declension table of prakāśita

Deva

MasculineSingularDualPlural
Nominativeprakāśitaḥ prakāśitau prakāśitāḥ
Vocativeprakāśita prakāśitau prakāśitāḥ
Accusativeprakāśitam prakāśitau prakāśitān
Instrumentalprakāśitena prakāśitābhyām prakāśitaiḥ prakāśitebhiḥ
Dativeprakāśitāya prakāśitābhyām prakāśitebhyaḥ
Ablativeprakāśitāt prakāśitābhyām prakāśitebhyaḥ
Genitiveprakāśitasya prakāśitayoḥ prakāśitānām
Locativeprakāśite prakāśitayoḥ prakāśiteṣu

Compound prakāśita -

Adverb -prakāśitam -prakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria