Declension table of prakāśaviśeṣa

Deva

MasculineSingularDualPlural
Nominativeprakāśaviśeṣaḥ prakāśaviśeṣau prakāśaviśeṣāḥ
Vocativeprakāśaviśeṣa prakāśaviśeṣau prakāśaviśeṣāḥ
Accusativeprakāśaviśeṣam prakāśaviśeṣau prakāśaviśeṣān
Instrumentalprakāśaviśeṣeṇa prakāśaviśeṣābhyām prakāśaviśeṣaiḥ prakāśaviśeṣebhiḥ
Dativeprakāśaviśeṣāya prakāśaviśeṣābhyām prakāśaviśeṣebhyaḥ
Ablativeprakāśaviśeṣāt prakāśaviśeṣābhyām prakāśaviśeṣebhyaḥ
Genitiveprakāśaviśeṣasya prakāśaviśeṣayoḥ prakāśaviśeṣāṇām
Locativeprakāśaviśeṣe prakāśaviśeṣayoḥ prakāśaviśeṣeṣu

Compound prakāśaviśeṣa -

Adverb -prakāśaviśeṣam -prakāśaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria