सुबन्तावली ?प्रकाशवञ्चक

Roma

पुमान्एकद्विबहु
प्रथमाप्रकाशवञ्चकः प्रकाशवञ्चकौ प्रकाशवञ्चकाः
सम्बोधनम्प्रकाशवञ्चक प्रकाशवञ्चकौ प्रकाशवञ्चकाः
द्वितीयाप्रकाशवञ्चकम् प्रकाशवञ्चकौ प्रकाशवञ्चकान्
तृतीयाप्रकाशवञ्चकेन प्रकाशवञ्चकाभ्याम् प्रकाशवञ्चकैः प्रकाशवञ्चकेभिः
चतुर्थीप्रकाशवञ्चकाय प्रकाशवञ्चकाभ्याम् प्रकाशवञ्चकेभ्यः
पञ्चमीप्रकाशवञ्चकात् प्रकाशवञ्चकाभ्याम् प्रकाशवञ्चकेभ्यः
षष्ठीप्रकाशवञ्चकस्य प्रकाशवञ्चकयोः प्रकाशवञ्चकानाम्
सप्तमीप्रकाशवञ्चके प्रकाशवञ्चकयोः प्रकाशवञ्चकेषु

समास प्रकाशवञ्चक

अव्यय ॰प्रकाशवञ्चकम् ॰प्रकाशवञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria