Declension table of ?prakāśavatī

Deva

FeminineSingularDualPlural
Nominativeprakāśavatī prakāśavatyau prakāśavatyaḥ
Vocativeprakāśavati prakāśavatyau prakāśavatyaḥ
Accusativeprakāśavatīm prakāśavatyau prakāśavatīḥ
Instrumentalprakāśavatyā prakāśavatībhyām prakāśavatībhiḥ
Dativeprakāśavatyai prakāśavatībhyām prakāśavatībhyaḥ
Ablativeprakāśavatyāḥ prakāśavatībhyām prakāśavatībhyaḥ
Genitiveprakāśavatyāḥ prakāśavatyoḥ prakāśavatīnām
Locativeprakāśavatyām prakāśavatyoḥ prakāśavatīṣu

Compound prakāśavati - prakāśavatī -

Adverb -prakāśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria