Declension table of ?prakāśātmanī

Deva

FeminineSingularDualPlural
Nominativeprakāśātmanī prakāśātmanyau prakāśātmanyaḥ
Vocativeprakāśātmani prakāśātmanyau prakāśātmanyaḥ
Accusativeprakāśātmanīm prakāśātmanyau prakāśātmanīḥ
Instrumentalprakāśātmanyā prakāśātmanībhyām prakāśātmanībhiḥ
Dativeprakāśātmanyai prakāśātmanībhyām prakāśātmanībhyaḥ
Ablativeprakāśātmanyāḥ prakāśātmanībhyām prakāśātmanībhyaḥ
Genitiveprakāśātmanyāḥ prakāśātmanyoḥ prakāśātmanīnām
Locativeprakāśātmanyām prakāśātmanyoḥ prakāśātmanīṣu

Compound prakāśātmani - prakāśātmanī -

Adverb -prakāśātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria