सुबन्तावली ?प्रकामविस्तार

Roma

पुमान्एकद्विबहु
प्रथमाप्रकामविस्तारः प्रकामविस्तारौ प्रकामविस्ताराः
सम्बोधनम्प्रकामविस्तार प्रकामविस्तारौ प्रकामविस्ताराः
द्वितीयाप्रकामविस्तारम् प्रकामविस्तारौ प्रकामविस्तारान्
तृतीयाप्रकामविस्तारेण प्रकामविस्ताराभ्याम् प्रकामविस्तारैः प्रकामविस्तारेभिः
चतुर्थीप्रकामविस्ताराय प्रकामविस्ताराभ्याम् प्रकामविस्तारेभ्यः
पञ्चमीप्रकामविस्तारात् प्रकामविस्ताराभ्याम् प्रकामविस्तारेभ्यः
षष्ठीप्रकामविस्तारस्य प्रकामविस्तारयोः प्रकामविस्ताराणाम्
सप्तमीप्रकामविस्तारे प्रकामविस्तारयोः प्रकामविस्तारेषु

समास प्रकामविस्तार

अव्यय ॰प्रकामविस्तारम् ॰प्रकामविस्तारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria