सुबन्तावली ?प्रकामविकसता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकामविकसता प्रकामविकसते प्रकामविकसताः
सम्बोधनम्प्रकामविकसते प्रकामविकसते प्रकामविकसताः
द्वितीयाप्रकामविकसताम् प्रकामविकसते प्रकामविकसताः
तृतीयाप्रकामविकसतया प्रकामविकसताभ्याम् प्रकामविकसताभिः
चतुर्थीप्रकामविकसतायै प्रकामविकसताभ्याम् प्रकामविकसताभ्यः
पञ्चमीप्रकामविकसतायाः प्रकामविकसताभ्याम् प्रकामविकसताभ्यः
षष्ठीप्रकामविकसतायाः प्रकामविकसतयोः प्रकामविकसतानाम्
सप्तमीप्रकामविकसतायाम् प्रकामविकसतयोः प्रकामविकसतासु

अव्यय ॰प्रकामविकसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria