सुबन्तावली ?प्रकामान्तस्तप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकामान्तस्तप्ता प्रकामान्तस्तप्ते प्रकामान्तस्तप्ताः
सम्बोधनम्प्रकामान्तस्तप्ते प्रकामान्तस्तप्ते प्रकामान्तस्तप्ताः
द्वितीयाप्रकामान्तस्तप्ताम् प्रकामान्तस्तप्ते प्रकामान्तस्तप्ताः
तृतीयाप्रकामान्तस्तप्तया प्रकामान्तस्तप्ताभ्याम् प्रकामान्तस्तप्ताभिः
चतुर्थीप्रकामान्तस्तप्तायै प्रकामान्तस्तप्ताभ्याम् प्रकामान्तस्तप्ताभ्यः
पञ्चमीप्रकामान्तस्तप्तायाः प्रकामान्तस्तप्ताभ्याम् प्रकामान्तस्तप्ताभ्यः
षष्ठीप्रकामान्तस्तप्तायाः प्रकामान्तस्तप्तयोः प्रकामान्तस्तप्तानाम्
सप्तमीप्रकामान्तस्तप्तायाम् प्रकामान्तस्तप्तयोः प्रकामान्तस्तप्तासु

अव्यय ॰प्रकामान्तस्तप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria