सुबन्तावली ?प्रकटितहताशेषतमस्

Roma

पुमान्एकद्विबहु
प्रथमाप्रकटितहताशेषतमाः प्रकटितहताशेषतमसौ प्रकटितहताशेषतमसः
सम्बोधनम्प्रकटितहताशेषतमः प्रकटितहताशेषतमसौ प्रकटितहताशेषतमसः
द्वितीयाप्रकटितहताशेषतमसम् प्रकटितहताशेषतमसौ प्रकटितहताशेषतमसः
तृतीयाप्रकटितहताशेषतमसा प्रकटितहताशेषतमोभ्याम् प्रकटितहताशेषतमोभिः
चतुर्थीप्रकटितहताशेषतमसे प्रकटितहताशेषतमोभ्याम् प्रकटितहताशेषतमोभ्यः
पञ्चमीप्रकटितहताशेषतमसः प्रकटितहताशेषतमोभ्याम् प्रकटितहताशेषतमोभ्यः
षष्ठीप्रकटितहताशेषतमसः प्रकटितहताशेषतमसोः प्रकटितहताशेषतमसाम्
सप्तमीप्रकटितहताशेषतमसि प्रकटितहताशेषतमसोः प्रकटितहताशेषतमःसु

समास प्रकटितहताशेषतमस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria