सुबन्तावली ?प्रकटरक्तान्तनयना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकटरक्तान्तनयना प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनाः
सम्बोधनम्प्रकटरक्तान्तनयने प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनाः
द्वितीयाप्रकटरक्तान्तनयनाम् प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनाः
तृतीयाप्रकटरक्तान्तनयनया प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनाभिः
चतुर्थीप्रकटरक्तान्तनयनायै प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनाभ्यः
पञ्चमीप्रकटरक्तान्तनयनायाः प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनाभ्यः
षष्ठीप्रकटरक्तान्तनयनायाः प्रकटरक्तान्तनयनयोः प्रकटरक्तान्तनयनानाम्
सप्तमीप्रकटरक्तान्तनयनायाम् प्रकटरक्तान्तनयनयोः प्रकटरक्तान्तनयनासु

अव्यय ॰प्रकटरक्तान्तनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria