Declension table of ?prakṣiptā

Deva

FeminineSingularDualPlural
Nominativeprakṣiptā prakṣipte prakṣiptāḥ
Vocativeprakṣipte prakṣipte prakṣiptāḥ
Accusativeprakṣiptām prakṣipte prakṣiptāḥ
Instrumentalprakṣiptayā prakṣiptābhyām prakṣiptābhiḥ
Dativeprakṣiptāyai prakṣiptābhyām prakṣiptābhyaḥ
Ablativeprakṣiptāyāḥ prakṣiptābhyām prakṣiptābhyaḥ
Genitiveprakṣiptāyāḥ prakṣiptayoḥ prakṣiptānām
Locativeprakṣiptāyām prakṣiptayoḥ prakṣiptāsu

Adverb -prakṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria