सुबन्तावली ?प्रकृतिविकृति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रकृतिविकृतिः प्रकृतिविकृती प्रकृतिविकृतयः
सम्बोधनम्प्रकृतिविकृते प्रकृतिविकृती प्रकृतिविकृतयः
द्वितीयाप्रकृतिविकृतिम् प्रकृतिविकृती प्रकृतिविकृतीः
तृतीयाप्रकृतिविकृत्या प्रकृतिविकृतिभ्याम् प्रकृतिविकृतिभिः
चतुर्थीप्रकृतिविकृत्यै प्रकृतिविकृतये प्रकृतिविकृतिभ्याम् प्रकृतिविकृतिभ्यः
पञ्चमीप्रकृतिविकृत्याः प्रकृतिविकृतेः प्रकृतिविकृतिभ्याम् प्रकृतिविकृतिभ्यः
षष्ठीप्रकृतिविकृत्याः प्रकृतिविकृतेः प्रकृतिविकृत्योः प्रकृतिविकृतीनाम्
सप्तमीप्रकृतिविकृत्याम् प्रकृतिविकृतौ प्रकृतिविकृत्योः प्रकृतिविकृतिषु

समास प्रकृतिविकृति

अव्यय ॰प्रकृतिविकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria