सुबन्तावली ?प्रज्ञप्तिकौशिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रज्ञप्तिकौशिकः प्रज्ञप्तिकौशिकौ प्रज्ञप्तिकौशिकाः
सम्बोधनम्प्रज्ञप्तिकौशिक प्रज्ञप्तिकौशिकौ प्रज्ञप्तिकौशिकाः
द्वितीयाप्रज्ञप्तिकौशिकम् प्रज्ञप्तिकौशिकौ प्रज्ञप्तिकौशिकान्
तृतीयाप्रज्ञप्तिकौशिकेन प्रज्ञप्तिकौशिकाभ्याम् प्रज्ञप्तिकौशिकैः प्रज्ञप्तिकौशिकेभिः
चतुर्थीप्रज्ञप्तिकौशिकाय प्रज्ञप्तिकौशिकाभ्याम् प्रज्ञप्तिकौशिकेभ्यः
पञ्चमीप्रज्ञप्तिकौशिकात् प्रज्ञप्तिकौशिकाभ्याम् प्रज्ञप्तिकौशिकेभ्यः
षष्ठीप्रज्ञप्तिकौशिकस्य प्रज्ञप्तिकौशिकयोः प्रज्ञप्तिकौशिकानाम्
सप्तमीप्रज्ञप्तिकौशिके प्रज्ञप्तिकौशिकयोः प्रज्ञप्तिकौशिकेषु

समास प्रज्ञप्तिकौशिक

अव्यय ॰प्रज्ञप्तिकौशिकम् ॰प्रज्ञप्तिकौशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria