सुबन्तावली प्रज्ञाप्तिरूपादाय

Roma

पुमान्एकद्विबहु
प्रथमाप्रज्ञाप्तिरूपादायः प्रज्ञाप्तिरूपादायौ प्रज्ञाप्तिरूपादायाः
सम्बोधनम्प्रज्ञाप्तिरूपादाय प्रज्ञाप्तिरूपादायौ प्रज्ञाप्तिरूपादायाः
द्वितीयाप्रज्ञाप्तिरूपादायम् प्रज्ञाप्तिरूपादायौ प्रज्ञाप्तिरूपादायान्
तृतीयाप्रज्ञाप्तिरूपादायेन प्रज्ञाप्तिरूपादायाभ्याम् प्रज्ञाप्तिरूपादायैः प्रज्ञाप्तिरूपादायेभिः
चतुर्थीप्रज्ञाप्तिरूपादायाय प्रज्ञाप्तिरूपादायाभ्याम् प्रज्ञाप्तिरूपादायेभ्यः
पञ्चमीप्रज्ञाप्तिरूपादायात् प्रज्ञाप्तिरूपादायाभ्याम् प्रज्ञाप्तिरूपादायेभ्यः
षष्ठीप्रज्ञाप्तिरूपादायस्य प्रज्ञाप्तिरूपादाययोः प्रज्ञाप्तिरूपादायानाम्
सप्तमीप्रज्ञाप्तिरूपादाये प्रज्ञाप्तिरूपादाययोः प्रज्ञाप्तिरूपादायेषु

समास प्रज्ञाप्तिरूपादाय

अव्यय ॰प्रज्ञाप्तिरूपादायम् ॰प्रज्ञाप्तिरूपादायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria