सुबन्तावली ?प्रज्ञाप्रतिभासित

Roma

पुमान्एकद्विबहु
प्रथमाप्रज्ञाप्रतिभासितः प्रज्ञाप्रतिभासितौ प्रज्ञाप्रतिभासिताः
सम्बोधनम्प्रज्ञाप्रतिभासित प्रज्ञाप्रतिभासितौ प्रज्ञाप्रतिभासिताः
द्वितीयाप्रज्ञाप्रतिभासितम् प्रज्ञाप्रतिभासितौ प्रज्ञाप्रतिभासितान्
तृतीयाप्रज्ञाप्रतिभासितेन प्रज्ञाप्रतिभासिताभ्याम् प्रज्ञाप्रतिभासितैः प्रज्ञाप्रतिभासितेभिः
चतुर्थीप्रज्ञाप्रतिभासिताय प्रज्ञाप्रतिभासिताभ्याम् प्रज्ञाप्रतिभासितेभ्यः
पञ्चमीप्रज्ञाप्रतिभासितात् प्रज्ञाप्रतिभासिताभ्याम् प्रज्ञाप्रतिभासितेभ्यः
षष्ठीप्रज्ञाप्रतिभासितस्य प्रज्ञाप्रतिभासितयोः प्रज्ञाप्रतिभासितानाम्
सप्तमीप्रज्ञाप्रतिभासिते प्रज्ञाप्रतिभासितयोः प्रज्ञाप्रतिभासितेषु

समास प्रज्ञाप्रतिभासित

अव्यय ॰प्रज्ञाप्रतिभासितम् ॰प्रज्ञाप्रतिभासितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria