Declension table of ?prajñānī

Deva

FeminineSingularDualPlural
Nominativeprajñānī prajñānyau prajñānyaḥ
Vocativeprajñāni prajñānyau prajñānyaḥ
Accusativeprajñānīm prajñānyau prajñānīḥ
Instrumentalprajñānyā prajñānībhyām prajñānībhiḥ
Dativeprajñānyai prajñānībhyām prajñānībhyaḥ
Ablativeprajñānyāḥ prajñānībhyām prajñānībhyaḥ
Genitiveprajñānyāḥ prajñānyoḥ prajñānīnām
Locativeprajñānyām prajñānyoḥ prajñānīṣu

Compound prajñāni - prajñānī -

Adverb -prajñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria