सुबन्तावली ?प्रज्ञानतृप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रज्ञानतृप्ता प्रज्ञानतृप्ते प्रज्ञानतृप्ताः
सम्बोधनम्प्रज्ञानतृप्ते प्रज्ञानतृप्ते प्रज्ञानतृप्ताः
द्वितीयाप्रज्ञानतृप्ताम् प्रज्ञानतृप्ते प्रज्ञानतृप्ताः
तृतीयाप्रज्ञानतृप्तया प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्ताभिः
चतुर्थीप्रज्ञानतृप्तायै प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्ताभ्यः
पञ्चमीप्रज्ञानतृप्तायाः प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्ताभ्यः
षष्ठीप्रज्ञानतृप्तायाः प्रज्ञानतृप्तयोः प्रज्ञानतृप्तानाम्
सप्तमीप्रज्ञानतृप्तायाम् प्रज्ञानतृप्तयोः प्रज्ञानतृप्तासु

अव्यय ॰प्रज्ञानतृप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria