सुबन्तावली ?प्रज्ञानतृप्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रज्ञानतृप्तः प्रज्ञानतृप्तौ प्रज्ञानतृप्ताः
सम्बोधनम्प्रज्ञानतृप्त प्रज्ञानतृप्तौ प्रज्ञानतृप्ताः
द्वितीयाप्रज्ञानतृप्तम् प्रज्ञानतृप्तौ प्रज्ञानतृप्तान्
तृतीयाप्रज्ञानतृप्तेन प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्तैः प्रज्ञानतृप्तेभिः
चतुर्थीप्रज्ञानतृप्ताय प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्तेभ्यः
पञ्चमीप्रज्ञानतृप्तात् प्रज्ञानतृप्ताभ्याम् प्रज्ञानतृप्तेभ्यः
षष्ठीप्रज्ञानतृप्तस्य प्रज्ञानतृप्तयोः प्रज्ञानतृप्तानाम्
सप्तमीप्रज्ञानतृप्ते प्रज्ञानतृप्तयोः प्रज्ञानतृप्तेषु

समास प्रज्ञानतृप्त

अव्यय ॰प्रज्ञानतृप्तम् ॰प्रज्ञानतृप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria