Declension table of ?prajvālitā

Deva

FeminineSingularDualPlural
Nominativeprajvālitā prajvālite prajvālitāḥ
Vocativeprajvālite prajvālite prajvālitāḥ
Accusativeprajvālitām prajvālite prajvālitāḥ
Instrumentalprajvālitayā prajvālitābhyām prajvālitābhiḥ
Dativeprajvālitāyai prajvālitābhyām prajvālitābhyaḥ
Ablativeprajvālitāyāḥ prajvālitābhyām prajvālitābhyaḥ
Genitiveprajvālitāyāḥ prajvālitayoḥ prajvālitānām
Locativeprajvālitāyām prajvālitayoḥ prajvālitāsu

Adverb -prajvālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria