Declension table of prajvālita

Deva

NeuterSingularDualPlural
Nominativeprajvālitam prajvālite prajvālitāni
Vocativeprajvālita prajvālite prajvālitāni
Accusativeprajvālitam prajvālite prajvālitāni
Instrumentalprajvālitena prajvālitābhyām prajvālitaiḥ
Dativeprajvālitāya prajvālitābhyām prajvālitebhyaḥ
Ablativeprajvālitāt prajvālitābhyām prajvālitebhyaḥ
Genitiveprajvālitasya prajvālitayoḥ prajvālitānām
Locativeprajvālite prajvālitayoḥ prajvāliteṣu

Compound prajvālita -

Adverb -prajvālitam -prajvālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria