सुबन्तावली ?प्रजज्ञि

Roma

पुमान्एकद्विबहु
प्रथमाप्रजज्ञिः प्रजज्ञी प्रजज्ञयः
सम्बोधनम्प्रजज्ञे प्रजज्ञी प्रजज्ञयः
द्वितीयाप्रजज्ञिम् प्रजज्ञी प्रजज्ञीन्
तृतीयाप्रजज्ञिना प्रजज्ञिभ्याम् प्रजज्ञिभिः
चतुर्थीप्रजज्ञये प्रजज्ञिभ्याम् प्रजज्ञिभ्यः
पञ्चमीप्रजज्ञेः प्रजज्ञिभ्याम् प्रजज्ञिभ्यः
षष्ठीप्रजज्ञेः प्रजज्ञ्योः प्रजज्ञीनाम्
सप्तमीप्रजज्ञौ प्रजज्ञ्योः प्रजज्ञिषु

समास प्रजज्ञि

अव्यय ॰प्रजज्ञि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria