Declension table of prajāvat

Deva

NeuterSingularDualPlural
Nominativeprajāvat prajāvantī prajāvatī prajāvanti
Vocativeprajāvat prajāvantī prajāvatī prajāvanti
Accusativeprajāvat prajāvantī prajāvatī prajāvanti
Instrumentalprajāvatā prajāvadbhyām prajāvadbhiḥ
Dativeprajāvate prajāvadbhyām prajāvadbhyaḥ
Ablativeprajāvataḥ prajāvadbhyām prajāvadbhyaḥ
Genitiveprajāvataḥ prajāvatoḥ prajāvatām
Locativeprajāvati prajāvatoḥ prajāvatsu

Adverb -prajāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria