Declension table of ?prajāhitā

Deva

FeminineSingularDualPlural
Nominativeprajāhitā prajāhite prajāhitāḥ
Vocativeprajāhite prajāhite prajāhitāḥ
Accusativeprajāhitām prajāhite prajāhitāḥ
Instrumentalprajāhitayā prajāhitābhyām prajāhitābhiḥ
Dativeprajāhitāyai prajāhitābhyām prajāhitābhyaḥ
Ablativeprajāhitāyāḥ prajāhitābhyām prajāhitābhyaḥ
Genitiveprajāhitāyāḥ prajāhitayoḥ prajāhitānām
Locativeprajāhitāyām prajāhitayoḥ prajāhitāsu

Adverb -prajāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria