Declension table of prajñapti

Deva

FeminineSingularDualPlural
Nominativeprajñaptiḥ prajñaptī prajñaptayaḥ
Vocativeprajñapte prajñaptī prajñaptayaḥ
Accusativeprajñaptim prajñaptī prajñaptīḥ
Instrumentalprajñaptyā prajñaptibhyām prajñaptibhiḥ
Dativeprajñaptyai prajñaptaye prajñaptibhyām prajñaptibhyaḥ
Ablativeprajñaptyāḥ prajñapteḥ prajñaptibhyām prajñaptibhyaḥ
Genitiveprajñaptyāḥ prajñapteḥ prajñaptyoḥ prajñaptīnām
Locativeprajñaptyām prajñaptau prajñaptyoḥ prajñaptiṣu

Compound prajñapti -

Adverb -prajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria