Declension table of ?prajñaptā

Deva

FeminineSingularDualPlural
Nominativeprajñaptā prajñapte prajñaptāḥ
Vocativeprajñapte prajñapte prajñaptāḥ
Accusativeprajñaptām prajñapte prajñaptāḥ
Instrumentalprajñaptayā prajñaptābhyām prajñaptābhiḥ
Dativeprajñaptāyai prajñaptābhyām prajñaptābhyaḥ
Ablativeprajñaptāyāḥ prajñaptābhyām prajñaptābhyaḥ
Genitiveprajñaptāyāḥ prajñaptayoḥ prajñaptānām
Locativeprajñaptāyām prajñaptayoḥ prajñaptāsu

Adverb -prajñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria